B 333-12 Praśnapradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/12
Title: Praśnapradīpa
Dimensions: 21.3 x 10.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4019
Remarks:


Reel No. B 333-12 Inventory No. 54502

Title Prashnapradīpa

Author Kāśīnātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.3 x 10.5 cm

Folios 19

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe Baijanātha

Date of Copying ŚS 1687

Place of Deposit NAK

Accession No. 5/4019

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ || śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||

timirāṃ(2)bunidhau magna (!) karer (!) udhṛtya (!) yo jagat

prīṇayaty āturaṃ prītyā tasmai sarvā(3)tmane namaḥ 1

mihi[re]stam (!) upāyāṃte (!) tamasāṃdhe rasātale

praśnāgaiha (!) pradī(4)poyaṃ kāśīnāthakṛto babhau 2

uccanīcādikaṃ bhāvaṃ śatrumi[tra]gṛhādikaṃ (!) (5)

vicārya sajjātakaṃ ca praśna (!) vrūyād vicakṣaṇaiḥ 3

sutapraśne sutasvāmī (6) lagnasvāmī ca saṃsthitaḥ

nararāśau tadā putraḥ strīrāśau kanyakācyate (!) (7) 4 (fol. 1v1–7)

End

meṣe cāpamṛgeṃdrayo (!) kila śi(2)śuḥ prācī śiro jāyate

gokanyā makareṣu dakṣiṇasirā jāto bhaven niścitaṃ (3)

lagnasthite vā dinanātha putre

jāmitrasaṃsthāpy athavā mahīje

caṃdre tha sūrye (4) kujagehage vā

videśasaṃsthe pitari prasūtaḥ 4 (fol. 19r1–4)

Colophon

iti śrīkāśīnāthakṛtau () praśnadīpakagraṃthaḥ samāptam (!) agamat

naganāgabhūpaśāke māghasite caturdaśyām

likhitaṃ vaijanāthena praśnadīpasya pustakam 1  (!) (fol. 19r4–6)

Microfilm Details

Reel No. B 333/12

Date of Filming 01-08-01972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-03-2006

Bibliography